Devi Mahatmyam ! !!

!Devi Kavacha||

Parayana Slokas

||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============

============================================
mārkaṁḍēya purāṇē
hariharabrahmaviracita
dēvī kavacaṁ

ōm namaścaṇḍikāyai !

mārkaṁḍēya uvāca||
ōm yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām|
yannakasyacidākhyātaṁtanmē brūhi pitāmaha||1||

brahōvāca||

asti guhyatamaṁ vipra sarvabhūtōpakārakam|
dēvyāstu kavacaṁ puṇyaṁ tat śruṇuṣva mahāmunē||2||

prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī|
tr̥tīyaṁ candraghaṇṭēti kūṣmāṁḍēti caturthakam||3||

paṁcamaṁ skandhamātrēti ṣaṣṭhaṁ kātyāyanī tathā|
saptamakālarātrīśca mahāgaurīti cāṣṭamam||4||

navamaṁ siddhadātrī ca navadurgāḥ prakīrtitāḥ|
uktānyētāni nāmāni brahmaṇaiva mahātmanā||5||

agninā dahyamānāstu śatrumadhyagatā raṇē|
viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ||6||

na tēṣāṁ jāyatē kiṁcit aśubhaṁ raṇa saṁkaṭē|
āpadaṁ na ca paśyanti śōkaduḥkha bhayaṁkarīm||7||

yaistu bhaktyā smr̥tā nityaṁ tēṣāṁ vr̥ddhiḥ prajāyatē|
yē tvāṁ smaranti dēvēśi rakṣasi tānna saṁśayaḥ||8||

prētāsaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā|
indrī gajasamārūḍhā vaiṣṇavī garuḍāsanā||9||

nārasiṁhī mahāvīryā śivadūtī mahābalā|
māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā||10||

lakṣmīḥ padmāsanā dēvī padmahastā haripriyā|
śvētarūpadharādēvī īśvarī vr̥ṣavāhanā||11||

brāhmī haṁsa samārūḍhā sarvābharaṇa bhūṣitā|
ityētā mātaraḥ sarvāḥ sarvayōga samanvitāḥ||12||

nānābharaṇa śōbhāḍhyā nānāratnōpaśōbhitāḥ|
śrēṣṭaiśca mauktikaiḥ sarvādivyahārapralaṁbibhiḥ||13||

indranīlairmahānīlaiḥ padmarāgaiḥ suśōbhanaiḥ|
dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulā||14||

śaṁkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalāyudham|
khēṭakaṁ tōmaraṁ caiva paraśuṁ pāśamēvaca||15||

kuntāyudhaṁ triśūlaṁ ca śāraṁgamāyudhamuttamam|
daityānāṁ dēhanāśāya bhaktānābhayāya ca||16||

dhārayantyāyudhānītthaṁ dēvānāṁ hi hitāyavai |
namastēsstu mahāraudrē mahāghōraparākramē||17||

mahābalē mahōtsāhē mahābhayavināśini|
trāhi māṁ dēvi duṣprēkṣyē śatrūṇāṁ bhayavardhinī||18||

prācyāṁ rakṣatu māmaindrī āgnēyyāmagnidēvatā|
dakṣiṇēsvatu vārāhī nairr̥tyāṁ khaḍgadhāriṇī||19||

pratīcyāṁ vāruṇī rakṣēt vāyavyāṁ mr̥gavāhinī|
udītyāṁ pātu kaubēri īśānyāṁ śūladhāriṇī|| 20||

ūrdhvaṁ brahmaṇī mē rakṣēdadhastāt vaiṣṇavī tathā|
ēvaṁ daśa diśō rakṣēccāmuṇḍāśavavāhanā||21||

jayā māmagrataḥ pātu vijayāpātu pr̥ṣṭhataḥ|
ajitā vāmapārśvē tu dakṣiṇē cāparājitā||22||

śikhāṁ mē dyōtinī rakṣēdumā mūrdhni vyavasthitā|
māladhārī lalāṭē ca bhruvau rakṣēdyaśasvinī||23||

nētrayōścitanētrā ca yamaghaṇṭā tu pārśvakē|
trinētrā ca triśūlēna bhruvōrnadhyē ca caṇḍikā||24||

śaṁkhinī cakṣuṣōrmadhyē śrōtayōrdvāravāsinī|
kapōlau kāḷikā rakṣēt karṇamūlē tu śaṁkarī|| 25||

nāśikāyāṁ sugandhāca uttarōṣṭē ca carcikā|
atharē cāmr̥tā bālā jihvāyāṁ ca sarasvatī||26||

dantān rakṣatu kaumārī kaṇadēśē tu caṇḍikā|
ghaṇṭikāṁ citraghaṇṭā ca mahāmāyā ca tālukē||27||

kāmākṣī cibukaṁ rakṣēdvācaṁ mē sarvamaṁgaḷā|
grīvāyāṁ bhadrakāḷī ca pr̥ṣṭhavaṁśē dhanurdharī||28||

nīlagrīvā bahiḥ kaṇṭhē nalikāṁ nalakūbarī|
skandhayōḥ khaḍginī rakṣēt bāhūmē vajradhāriṇī||29||

hastayōrdaṇḍinī rakṣēt aṁbikā cāṁguḷīṣu ca |
nakhāṁcalēśvarī rakṣēt kukṣau rakṣēnnarēśvarī ||30||

stanau rakṣēnmahādēvī manaḥ śōkavināśinī|
hr̥dayē lalitādēvī udarē śūladhāriṇī||31||

nābhau ca kāminī rakṣēt guhyaṁ guhyēśvarī tathā|
mēḍhraṁ rakṣatu duranā pāyuṁ mē guhya vāhinī||32||

kaṭyāṁ bhagavatī rakṣē dūrū mē mēghavāhanā|
jaṁghē mahābalā rakṣēt jānū mādhavanāyikā||33||

gulphayōrnārasiṁhī ca pādapr̥ṣṭē tu kauśikī|
pādāṁguḷīḥ śrīdharī ca talaṁ pātāḷavāsinī ||34||

nakhān daṁṣṭrakarālī ca kēśāṁścaivōrdhvakēśinī|
rōmakūpēṣu kaumārītvacaṁ yōgēśvarī tathā||35||

raktamajjāvasāmāṁsānyasthimēdāṁsi pārvatī|
antrāṇī kālarātriśca pittaṁ ca mukuṭēśvarī||36||

padmāvatī padmakōśē kaphē cūḍāmaṇistathā|
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu||37||

śukraṁ brahmāṇī mē rakṣēccāyāṁ catrēśvarī tathā|
ahaṁkāraṁ manōbuddhiṁ rakṣēnmē dharmadhāriṇī||38||

prāṇāpānau tathā vyānamudānaṁ ca samānakam|
vajrahastā ca mērakṣēt prāṇān kalyāṇaśōbhanā||39||

rasarūpē ca ganthē ca śabdē sparśē ca yōginī|
sattvaṁ rajastamaścaiva rakṣēnnārāyaṇī sadā||40||

ayū rakṣatu vārāhi dharmaṁ rakṣatu pārvatī|
yaśaḥ kīrtiṁ ca lakṣmīṁca sadā rakṣatu vaiṣṇavī||41||

gōtramindrāṇī mē rakṣēt paśūn rakṣēcca caṇḍikā|
puttrān rakṣēnmahālakṣmī bhāryāṁ rakṣatu bhairavī||42||

dhanēśvarī dhanaṁ rakṣēt kaumārī kanyakāṁ tathā|
panthānāṁ supathā rakṣēnmārgaṁ kṣēmaṁkarī tathā||43||

rājadvārē mahālakṣmīḥ vijayā satataṁ sthitā|
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu||44||

tatsarvaṁ rakṣamē dēvī jayantī pāpanāśinī|
sarvārakṣākaraṁ puṇyaṁ kavacaṁ sarvathā japēt||45||

idaṁ rahasyaṁ viprarṣē bhaktyā tava mayōditam|
pādamēkaṁ na gaccēt tu yadīcchēccubhamātmanaḥ||46||

kavacēnāvr̥tō nityaṁ yatrayatraiva gacchati|
tatra tatrārtha lābhaśca vijayaḥ sārvakālikaḥ||47||

yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitaṁ|
paramaiśvaryamatulaṁ prāpsyatē bhūtalē pumān||48||

nirbhayō jāyatē martyaḥ saṁgrāmēṣvaparājitaḥ|
trailōkyē tu bhavētpūjyaḥ kavacēnāvr̥taḥ pumān||49||

idaṁ tu dēvyāḥ kavacaṁ dēvānāmapi durlabhaṁ |
yaḥ paṭhētprayatō nityaṁ trisandhyaṁ śraddhayānvitaḥ||50||

daivīkalā bhavēttasya trailōkyē cāparājitaḥ|
jīvēdvarṣaśataṁ sāgramapamr̥tyu vivarjitaḥ||51||

naśyanti vyādhayaḥ sarvē lūtānisphōṭakādayaḥ|
sthāvaraṁ jaṁgamaṁ caiva kr̥trimaṁ caiva yadviṣam||52||

abhicārāṇi sarvāṇi mantrayantrāṇi bhūtalē|
bhūcarāḥ kēcarāścaiva kulajāścaupadēśikāḥ||53||

sahajā kulajā mālā ḍākinī śākinī tathā|
antarikṣacarā ghōrā ḍākinyaśca mahāravāḥ||54||

grahabhūtapiśācāśca yakṣagandharva rākṣasāḥ|
brahmarākṣasa vētālāḥ kūṣmāṇḍā bhairavādayaḥ||55||

naśyanti darśanāttasya kavacēnāvr̥tō hi yaḥ|
mānōnnatirbhavēdrājñaḥ tējōvr̥ddhiḥ parābhavēt||56||

yaśōvr̥ddhirbhavēt puṁśāṁ kīrtivr̥ddhiśca jāyatē|
tasmāt japēt sadā bhaktaḥ kavacaṁ kāmadaṁ munē||57||

japēt saptaśatīṁ caṇḍīṁ kr̥tvā tu kavacaṁ purā |
nirvighnēna bhavēt siddhiścaṇḍī japasamudbhavā||58||

yāvadbhūmaṇḍalaṁ dhattē saśailavanakānanam|
tāvattiṣṭhati mēdinyāṁ santatiḥ puttrapautrakī||59||

dēhāntē paramaṁ sthānaṁ surairapi sudurlabham|
prāpnōti puruṣō nityaṁ mahāmāyāprasādataḥ||60||

tatra gaccati gatvāsau punaścāgamanaṁ na hi|
labhatē paramaṁ sthānaṁ śivēna samatāṁ vrajēt ||61||

|| śrīmārkaṁḍēya purāṇē
hariharabrahma viracita
dēvī kavacaṁ samāptaṁ||
||ōṁ tat sat||
17 10 2018 0730